Cc. Madhya 11.41

Text

kṣetre āsi’ rājā sārvabhaume bolāilā
sārvabhaume namaskari’ tāṅhāre puchilā

Synonyms

kṣetre—to Jagannātha Purī; asi—coming; raja—the King; sārvabhaume—for Sārvabhauma Bhaṭṭācārya; bolaila—called; sārvabhaume—unto Sārvabhauma Bhaṭṭācārya; namaskari'—offering obeisances; tanhare puchila—he asked him. 

Translation

When King Pratāparudra returned to Jagannātha Purī, he called for Sārvabhauma Bhaṭṭācārya. When the Bhaṭṭācārya went to see the King, the King offered him respects and made the following inquiries. 

Task Runner