Cc. Madhya 11.66

Text

hena-kāle āilā tathā gopīnāthācārya
rājāke āśīrvāda kari’ kahe,-śuna bhaṭṭācārya

Synonyms

hena-kāle—during this time; aila—came; tatha—there; gopīnātha-ācārya—Gopīnātha Ācārya; rājāke—unto the King; āśīrvāda kari—offering a benediction; kahe—said; suna bhaṭṭācārya—my dear Bhaṭṭācārya, kindly listen. 

Translation

At this time, Gopīnātha Ācārya came there while Sārvabhauma Bhaṭṭācārya was with King Pratāparudra. Being a brāhmaṇa, he offered his benediction to the King and addressed Sārvabhauma Bhaṭṭācārya as follows. 

Task Runner