Cc. Madhya 13.70

Text

āge śuna jagannāthera guṇḍicā-gamana
tāra āge prabhu yaiche karilā nartana

Synonyms

āge—ahead; suna—hear; jagannāthera—of Lord Jagannātha; guṇḍicā-gamana—going to the Guṇḍicā temple; tara āge—before that; prabhu—Śrī Caitanya Mahāprabhu; yaiche—as; karila—did; nartana—dancing. 

Translation

Now please hear about Lord Jagannātha’s going to the Guṇḍicā temple while Śrī Caitanya Mahāprabhu danced before the Ratha car. 

Task Runner