Cc. Madhya 13.74

Text

uddaṇḍa-nṛtye prabhura yabe haila mana
svarūpera saṅge dila ei nava jana

Synonyms

uddaṇḍa-nṛtye—in the dancing with high jumps; prabhura—of Śrī Caitanya Mahāprabhu; yabe—when; haila mana—it was the mind; svarūpera—Svarūpa Dāmodara; saṅge—with; dila—gave; ei—these; nava jana—nine persons. 

Translation

When Śrī Caitanya Mahāprabhu desired to jump high while dancing, He placed these nine people in the charge of Svarūpa Dāmodara. 

Task Runner