Text 187

Text

tabe sei vipra prabhuke bhikṣā karāila
madhu-purīra loka saba prabhuke dekhite āila

Synonyms

tabe—after that; sei vipra—that brāhmaṇa; prabhuke—unto Lord Śrī Caitanya Mahāprabhu; bhiksa karaila—gave lunch; madhu-purīra—of Mathurā; loka—people in general; saba—all; prabhuke—Śrī Caitanya Mahāprabhu; dekhite aila—came to see. 

Translation

After this discussion, the brāhmaṇa gave lunch to Śrī Caitanya Mahāprabhu. Then all the people residing in Mathurā came to see the Lord. 

Task Runner