Cc. Madhya 17.61

Text

bhaṭṭācārya pāka kare vanya-vyañjana
vanya-vyañjane prabhura ānandita mana

Synonyms

bhaṭṭācārya—Balabhadra Bhaṭṭācārya; pāka kare—cooks; vanya-vyañjana—all varieties of forest vegetables; vanya-vyañjane—by such forest vegetables; prabhura—of Śrī Caitanya Mahāprabhu; ānandita mana—the mind is very happy. 

Translation

Balabhadra Bhaṭṭācārya used to cook all kinds of vegetables gathered from the forest, and Śrī Caitanya Mahāprabhu was very pleased to accept these preparations. 

Task Runner