Cc. Madhya 7.68

Text

aṅgīkāra kari’ prabhu tāṅhāra vacana
tāṅre vidāya dite tāṅre kaila āliṅgana

Synonyms

aṅgīkāra kari—accepting this proposal; prabhu—Lord Caitanya Mahāprabhu; tanhara—of him (Sārvabhauma Bhaṭṭācārya); vacana—the request; tāṅre—unto him; vidāya dite—to offer farewell; tāṅre—him; kaila—did; āliṅgana—embracing. 

Translation

Lord Śrī Caitanya Mahāprabhu accepted Sārvabhauma Bhaṭṭācārya’s request that He meet Rāmānanda Rāya. Bidding Sārvabhauma farewell, the Lord embraced him. 

Task Runner