puṣpa

puṣpa

puṣpa uṭhāite

puṣpa-ādi

puṣpa-añjali

  • the ceremony of offering flowers to the Lord — Antya 6.214

puṣpa-ārāma

puṣpa-araṇya

puṣpa-bāḍī

puṣpa-bakulera

puṣpa-cūḍā

puṣpa-druma

puṣpa-gandha

puṣpa-gopāla

puṣpa-kisalaya

puṣpa-mālā

puṣpa-maṇḍanaiḥ

puṣpa-phala vinā

puṣpa-phala-āḍhyāḥ

puṣpa-phala-bhare

  • because of the heavy burden of flowers and fruits — Antya 15.49

puṣpa-phalam

puṣpa-sama

puṣpa-śayyā

puṣpa-taravaḥ

puṣpa-tulasī

puṣpa-udyāna

puṣpa-udyāna-vane

puṣpa-udyāne

puṣpa-vana

puṣpa-varṣaḥ

puṣpa-varṣiṇaḥ

puṣpa-vṛṣṭayaḥ

gandha-puṣpa-alaṅkāra

mallikā-puṣpa-sama

nānā-puṣpa-udyāne

phala-puṣpa

Task Runner