sarva

sarva

sarvā

śarva

sarva ākarṣaṇe

sarva aṅga

sarva artha

sarva bala

sarva bhūtānām

sarva jagatera

sarva jana

sarva jīvera

sarva kārya

sarva kāya

sarva loke

sarva lokera

sarva nārī

sarva prāṇī

sarva pūrṇa-ānanda

sarva samādhāna

sarva siddhi haya

sarva tattva

sarva tyaji’

sarva tyāji’

sarva vaiṣṇava

sarva vaiṣṇava-gaṇa

sarva-abhigamaḥ

  • indulges in sex life indiscriminately, with both men and animals — SB 5.26.21

sarva-abhīṣṭa

śarva-ādayaḥ

  • great demigods like Lord Mahādeva — SB 6.15.28

sarva-adbhuta

sarva-adbhuta-camatkāra

sarva-adhika

sarva-adhikā

sarva-ādi

sarva-āhlādaka

sarva-aiśvarya

sarva-aiśvarya-maya

sarva-aiśvarya-paripūrṇa

sarva-aiśvarya-prakāśe

sarva-aiśvarya-pūrṇa

sarva-ākarṣaka

sarva-akṣa

sarva-amara-gaṇaiḥ

sarva-aṁśa

sarva-aṁśa-āśraya

  • the shelter of all other viṣṇu-tattvasĀdi 5.131

sarva-aṁśī

sarva-ānanda-dhāma

sarva-anartha-nāśa

  • destruction of all undesirable things — Antya 20.11

sarva-aṅga

sarva-aṅga-ramyayā

  • the form that pleases everyone by all parts of the body — SB 9.24.63-64

sarva-aṅga-sparśana

sarva-aṅgaḥ

sarva-aṅgāḥ

sarva-aṅgaiḥ

sarva-aṅge

sarva-aṅgeṣu

sarva-aṅgīm

sarva-anubandhanaḥ

  • all kinds of material bondage — SB 6.2.39

sarva-anugān

sarva-anusyūtam

sarva-āpadbhyaḥ

sarva-ārādhya

sarva-ārādhyaḥ

sarva-ārambha

sarva-ārambhāḥ

sarva-artha

sarva-artha-vadhaḥ

  • killing all beneficial opportunities — SB 9.9.28

sarva-arthaḥ

sarva-arthāḥ

sarva-arthān

sarva-āścarya-mayam

sarva-āśraya

sarva-āśraya-dhāma

sarva-āśrayaḥ

  • the cause of different types of bodies — SB 6.16.9

sarva-astra-ghātin

  • O destroyer of all weapons — SB 9.5.4

sarva-asura-camūpatiḥ

sarva-atiratha-jit

  • a great fighter who could defeat the atirathasSB 9.22.33

sarva-atiśayayā

  • in every respect extensively opulent — SB 3.16.32

sarva-ātmā

sarva-ātma-bhāvam

  • all different varieties of devotional service — SB 9.4.21

sarva-ātmakam

sarva-ātman

sarva-ātmanā

sarva-ātmanaḥ

sarva-ātmani

sarva-avataṁsa

sarva-avatāra-bīja

sarva-avatārī

sarva-avayavam

sarva-bandha-nāśa

  • freedom from all kinds of bondage — Ādi 10.29

sarva-bhāga-bhuk

  • the enjoyer of the results of all sacrifices — SB 4.7.49

sarva-bhakṣāḥ

sarva-bhakta

sarva-bhakta-gaṇa

sarva-bhakta-jana

sarva-bhakte

sarva-bhaktera

sarva-bhakti

sārva-bhauma

sārva-bhaumaḥ

  • although he was the king of the entire world — SB 9.18.51
  • an emperor of the entire surface of the globe — SB 6.14.10

sārva-bhaumam

  • sovereignty of the whole earthly planetary system — SB 6.11.25

sārva-bhaumasya

sarva-bhāva-udaya

sarva-bhāvānām

sarva-bhāve

sarva-bhāve pūrṇa

sarva-bhāvena

sarva-bhṛt

sarva-bhūmā

sarva-bhūta

sarva-bhūta-adhivāsāya

  • present everywhere (within the heart of every living entity and within the atom also) — SB 9.19.29

sarva-bhūta-ātma-bhāvena

  • by a merciful attitude toward all living entities — SB 9.5.11

sarva-bhūta-ātma-bhūtam

sarva-bhūta-ātman

sarva-bhūta-ātmanām

  • of the Supersoul of all living entities — SB 4.7.54

sarva-bhūta-ātmani

  • the Supersoul of all living entities — SB 5.19.20
  • who is situated as the soul and Supersoul of all living entities — SB 7.7.53

sarva-bhūta-bhavāya

  • for the auspiciousness of all living entities — SB 8.23.20-21

sarva-bhūta-gaṇa-āvṛtaḥ

  • accompanied by all kinds of ghosts and hobgoblins — SB 9.14.6

sarva-bhūta-guhā-āvāsam

  • residing in the heart of all living entities — SB 3.12.19

sarva-bhūta-guhā-vāsam

  • living within the core of the heart of everyone — SB 8.16.20

sarva-bhūta-hite

sarva-bhūta-mayaḥ

  • all-pervading Personality of Godhead — SB 8.4.16

sarva-bhūta-nivāsāya

  • the person who lives in everyone’s heart — SB 8.16.29

sarva-bhūta-stham

sarva-bhūta-sthitam

  • situated in everyone’s heart — Bg. 6.31

sarva-bhūta-suhṛdaḥ

sarva-bhūta-suhṛt

  • becoming a well-wisher of all living entities — SB 7.13.3
  • friendly to all living entities — SB 6.1.56-57
  • the friend of all living entities — SB 8.7.36

sarva-bhūta-suhṛt samaḥ

  • because of being a devotee, friendly and equal to everyone — SB 9.2.11-13

sarva-bhūta-suhṛt-ātmā

  • who was thus the friend of all living entities — SB 5.10.8

sarva-bhūtānām

sarva-bhūtāni

sarva-bhūte

sarva-bhūteṣu

sarva-brahmā-gaṇe

sarva-bṛhat-tama

sarva-buddhi-dṛk

  • the supreme observer, the Supersoul, the intelligence of everyone — SB 10.3.13

sarva-catuḥ-vyūha

  • of all other quadruple expansions — Ādi 5.24

sarva-citta

sarva-citta-jñātā

sarva-darśanaḥ

sarva-dehinām

sarva-deśa

sarva-deśe

sarva-deva

sarva-deva-ātmanaḥ

sarva-deva-avataṁsa

  • the ornament of all the demigods — Ādi 6.79

sarva-deva-gaṇa

sarva-deva-mayaḥ

sarva-deva-mayam

  • consisting of all the demigods — SB 9.6.35-36
  • the all-pervading Supreme Personality of Godhead, the master of all the demigods — SB 9.16.20
  • the embodiment of all the demigods — SB 9.15.38
  • the heart and soul of all the demigods — SB 9.11.1
  • the reservoir of all demigods — SB 9.14.47
  • the reservoir of all the demigods — SB 9.18.48

sarva-devamayaḥ

sarva-devānām

sarva-devatā

  • Devakī, to whom all the demigods and God Himself appeared — SB 10.1.56

sarva-devatā-liṅgānām

  • which manifest all the demigods — SB 5.7.6

sarva-devatā-mayam

  • consisting of all the demigods — SB 5.23.8

sarva-dhāma

sarva-dharma-vidām

sarva-dharmaḥ

sarva-dharmān

sarva-dhī-vṛtti

  • the process of realization by all sorts of intelligence — SB 2.1.39

sarva-dhiṣṇya-pāḥ

  • the rulers of the heavenly planets — SB 7.8.26

sarva-dhiṣṇyebhyaḥ

  • than all the planets, including the heavenly planets — SB 7.3.9-10

sarva-dhiyām

sarva-dikṣu

sarva-dina

sarva-dṛk

sarva-dṛśaḥ

sarva-dṛśam

sarva-dṛśām

sarva-durgāṇi

  • all kinds of miserable conditions — SB 10.8.16

sarva-dvārāṇi

  • all the doors of the body — Bg. 8.12

sarva-dvāreṣu

sarva-ga

sarva-gā

sarva-gaḥ

  • able to go everywhere — SB 4.20.7
  • qualified to go anywhere in the material or spiritual worlds — SB 7.2.22
  • who is all-pervasive — SB 6.8.32-33

sarva-gataḥ

sarva-gatāḥ

sarva-gatam

sarva-gātreṣu

sarva-gopīṣu

sarva-graha-bhayam-karaḥ

sarva-guhā

sarva-guhā-āśaye

sarva-guhā-śayaḥ

  • one who lies in everyone s heart — SB 2.8.10
  • who is situated in the core of everyone’s heart — SB 10.3.7-8

sarva-guhya-tamam

sarva-guhyatamam

sarva-guṇa

  • all good qualities — SB 3.23.29
  • of all good qualities — Ādi 4.69
  • of all respectable qualities — SB 4.1.49-52
  • of all the effects of the material modes of nature (such as intelligence and the senses) — SB 6.9.38
  • with all transcendental qualities — SB 5.18.18

sarva-guṇa-āśrayaḥ

  • although now the shelter of the modes of material nature — SB 7.2.43
  • the reservoir of all transcendental qualities — SB 9.5.11

sarva-guṇa-saṅkhyānāya

  • the reservoir of all transcendental qualities — SB 5.17.17

sarva-guṇa-upetāḥ

  • being fully qualified by giving sufficient milk, etc — SB 10.7.16

sarva-guṇa-vān

sarva-guṇa-vinyāsam

sarva-guṇāḥ

sarva-guṇaiḥ

  • with all transcendental qualities — SB 8.8.23

sarva-guṇe

sarva-guru

sarva-haraḥ

sarva-hetuṣu

sarva-indriya

sarva-indriya-guṇa-draṣṭre

  • unto the seer of all objectives pursued by the senses — SB 8.3.14

sarva-indriya-phala

  • the fulfillment of the activities of all the senses — Madhya 20.60

sarva-indriyāṇām

sarva-indriye

sarva-īśvara

sarva-īśvaraḥ

sarva-jagat-nivāsa

  • of the Supreme Personality of Godhead, the sustainer of all the universes (mat-sthāni sarva-bhūtāni) — SB 10.2.19

sarva-jagataḥ

sarva-jagate

sarva-jana

sarva-jane

sarva-jantuṣu

sarva-jiṣṇu

sarva-jīva-nikāyānām

sarva-jīva-nivaha

sarva-jīvera

sarva-jña

sarva-jña bhagavān

  • the omniscient Supreme Personality of Godhead — Antya 13.110

sarva-jña munira vākya

  • the words of the omniscient muni (Vyāsadeva) — Madhya 20.353

sarva-jña prabhu

  • the omniscient Lord Śrī Caitanya Mahāprabhu — Madhya 12.168

sarva-jña-śiromaṇi

  • Śrī Caitanya Mahāprabhu, the best of the omniscient — Antya 1.65

sarva-jñaḥ

sarva-jñam

  • unto the omniscient — SB 6.4.25
  • who knows everything (past, present and future) — SB 6.12.7

sarva-jñāna

sarva-jñasya

sarva-jñatām

sarva-jñe

sarva-kāla

sarva-kāla-sukha-āvaham

  • where in all seasons it is pleasing to live — SB 10.11.35

sarva-kāle

sarva-kāma

sarva-kāma-vara-īśvarīm

  • because you are the best of the demigods who can fulfill all material desires — SB 10.2.10

sarva-kāmaḥ

sarva-kāmebhyaḥ

sārva-kāmikam

sarva-kāntā

sarva-kānti-śabdera

sarva-kāntiḥ

sarva-kāraṇa

sarva-kāraṇa-kāraṇam

sarva-kāraṇa-pradhāna

sarva-karma

sarva-karmaṇām

sarva-karmāni

sarva-karmāṇi

sarva-kartā

sarva-kārya

sarva-kratave

sarva-kṣaṇa

sarva-kṣetra

sarva-lakṣmī

sarva-lakṣmī-gaṇera

sarva-lakṣmī-mayī

sarva-lakṣmī-śabda

sarva-loka

sarva-loka hāse

sarva-loka-eka-pālakau

  • although They are the maintainers of all living beings throughout the whole universe — SB 10.11.45

sarva-loka-guruḥ

  • the master of all planets, or the teacher of everyone — SB 4.19.3

sarva-loka-gurum

  • unto the supreme spiritual master of all living beings — SB 7.10.15-17

sarva-loka-hitaḥ

  • the Personality of Godhead, who is always auspicious to everyone — SB 9.9.9

sarva-loka-śarma

  • which brings good fortune to all the various planets — SB 7.8.56

sarva-loka-sthāne

sarva-loka-sukha-āvaham

  • by hearing of which everyone becomes happy — SB 8.24.2-3

sarva-lokānām

sarva-lokasya

sarva-loke

sarva-lokera

sarva-mana

sarva-maṅgala

sarva-mantra-vicāraṇa

  • consideration of the different types of mantrasMadhya 24.330

sarva-marma

sarva-marmasu

sarva-mayaḥ

sarva-mayāya

sarva-nāmā

sarva-nāśa

sarva-nāśa habe mora

sarva-nāśa haya

sarva-nāśe

sarva-nindākara

sarva-pālikā

sarva-pāpa

sarva-pāpa-haram

  • vanquishes the reactions of sinful activities — SB 9.23.18-19

sarva-pāpaiḥ

sarva-pāpebhyaḥ

sarva-phala-pradaḥ

  • the Supreme Personality of Godhead, who can give all kinds of fruit to everyone, had now become in need of fruits — SB 10.11.10

sarva-prakāre

sarva-prāṇīra

sarva-pratyak-ātmatvāt

  • because of being the Supersoul of every living being, or being present in everything, even the atom — SB 6.9.38

sarva-pratyaya-hetave

  • who is the solution to all doubts (and without whose help one cannot solve all doubts and inabilities) — SB 8.3.14

sarva-pratyaya-sākṣiṇaḥ

  • the witness of all different activities — SB 6.9.42

sarva-pūjyā

sarva-rakṣām

sarva-rasa-ātmane

sarva-rasa-maya

sarva-rasa-pūrṇa

  • the reservoir of all transcendental mellows — Madhya 8.136

sarva-rasān

sarva-ratna

sarva-rātri

sarva-ṛtu

sarva-rūpe

sarva-sādhya-sāra

sarva-sahaḥ

sarva-śākhā

sarva-śākhā-gaṇera

sarva-śākhā-śreṣṭha

sarva-sākṣī

sarva-śakti

sarva-samādhāna

sarva-sampat

sarva-samṛddhimān

  • became opulent with all kinds of riches — SB 10.5.18

sarva-saṁśayāḥ

sarva-saṁśraye

sarva-saṁsthitau

  • who are the basis of all things — Ādi 4.63

sarva-samuccaye

sarva-sandhiṣu

sarva-saṅghātaḥ

  • the combination of all the twenty-four elements — SB 7.7.23

sarva-saṅkalpa

sarva-saṅkalpa-vit

sarva-śarīrī ātmā

  • the Supersoul of all living entities — SB 6.19.13

sarva-śāstra

sarva-śāstra khaṇḍi’

  • defeating all the false conclusions of different scriptures — Madhya 25.20

sarva-śāstre

sarva-śāstre kahe

sarva-śāstre kaya

sarva-śāstrete

sarva-sat-guṇa-māhātmye

  • glorified by all godly attributes — SB 1.12.24

sarva-sat-lakṣaṇa

sarva-sattva

sarva-sattva-guṇa-viśeṣaṇāya

  • whose form consists of śuddha-sattva, transcendental goodness — SB 5.18.30

sarva-sattva-patīn

  • the masters of all the different planets — SB 7.4.5-7

sarva-sattva-suhṛt-ātmanām

  • of persons who in their hearts always wish well to all living entities — SB 5.9.20

sarva-sātvatām

sarva-saundarya

sarva-sevya

  • worthy of being served by all — Ādi 6.83

sarva-siddhi

sarva-siddhi-niṣevitaḥ

sarva-śirodhārya

sarva-śreṣṭha

sarva-śreya

sarva-śreyaḥ

sarva-śubha-udaya

sarva-śubhaṅkaraḥ

sarva-śubhera

sarva-suhṛt

sarva-sukha

sarva-sura-adhyakṣaḥ

sarva-sūtrera

  • of all the aphorisms of the Vedānta-sūtraĀdi 7.147

sarva-sva

sarva-sva-arthaḥ

sarva-sva-bhāk

sarva-svam

sarva-svarūpaḥ babhau

  • created everything in detail as Himself, without any change — SB 10.13.19

sarva-tattva

sarva-tejasam

sarva-ṭhāñi

sarva-tīrtha

sarva-tīrtha-gaṇa

sarva-tīrthe

sarva-tīrthe snāna

sarva-tyāga kari’

sarva-upādhi-vinirmuktam

  • free from all kinds of material designations, or free from all desires except the desire to render service to the Supreme Personality of Godhead — Madhya 19.170

sarva-upakāraka

sarva-upakaraṇāni ca

  • then all sorts of necessities and whatever belongings they had — SB 10.11.31-32

sarva-upari

sarva-upari haya

sarva-upaskara-sampadā

  • by all the paraphernalia for worshiping the Deity — SB 9.4.31-32

sarva-upāya-vit

  • one who knows how to deal with different situations — SB 8.8.41-46

sarva-uttama

sarva-uttamā

sarva-vaiṣṇava-milana

sarva-vaiṣṇavera

sarva-vāk-mayaḥ

sarva-vara-daḥ

  • who can give all kinds of benedictions — SB 8.16.36

sarva-vastuni

  • in everything, material and spiritual — SB 6.9.38

sarva-vastūni

sarva-veda

sarva-veda-arthaḥ

sarva-veda-mayaḥ

sarva-veda-mayam

  • the ultimate object of all Vedic knowledge — SB 9.18.48

sarva-veda-sūtre

  • in all the aphorisms of the Vedānta-sūtraĀdi 7.131

sarva-vedānta-sāram

sarva-vibhūtaye

sarva-vidha bhagavān

sarva-vidyā-adhipataye

sarva-vikāra-kośaḥ

sarva-vipat

  • of all kinds of dangerous situations — SB 8.10.55

sarva-vismāraṇa

sarva-viśva

sarva-viśvera

sarva-vit

sarva-vratam

sarva-vṛkṣāṇām

sarva-vṛttiṣu

sarva-vyāpaka

sarva-yādava-bhūbhujām

  • of all the kings who appeared in the Yadu dynasty — SB 10.1.28

sarva-yajña

  • all kinds of religious rituals and sacrifices — SB 8.16.60

sarva-yajña-bhuk

  • the enjoyer of the results of all kinds of sacrifices — SB 7.14.17

sarva-yajñaḥ

sarva-yajñahaite

sarva-yoniṣu

sarva-yoṣitām

āmāra sarva-nāśa

āmāra sarva-nāśa haya

cāru-sarva-aṅgyaḥ

eva sarva

haya sarva-nāśa

kare sarva-anusandhāna

nija-sarva-śaktiḥ

parisamāpta-sarva-arthāḥ

  • those who have ended all kinds of material desires — SB 5.6.17

prasanna-cāru-sarva-aṅgīm

  • all the parts of whose body were graceful and very beautiful — SB 8.6.3-7

sañchinna-bhinna-sarva-aṅgāḥ

sei sarva-vedera

  • that is the essence of all Vedic literature — Ādi 7.142

viplāvita-sarva-dharmāḥ

  • who gave up all religious principles — SB 6.2.45

yāṅhāra sarva-sva

Task Runner