vasa

vasā

vaśa

vāsa

vāsā

vāsā dila

vāsā diyā

vaśa haya

vaśa kaila

vāsa kailā

vāsā kaila

vāsā kare

vāsa karena

vaśa karibena

vāsā nā pāñā

vaśa-anugaḥ

vāsā-dvāre

vaśa-gatam

vāsā-ghara

vāsā-gṛha-sthāna

vāsā-gṛhe

vāsā-niṣṭhā

vāsa-sthāna

vāsā-sthāna

vāsā-sthāne

vāsā-sthiti

vaśa-vartinaḥ

vaśa-vartinyā

vāsa-yogya

āilā vāsa-aghara

āpana-vaśa

ātma-vaśa

bahiḥ-vāsa

bahir-vāsa

bahirḥ-vāsa

bhakta-vaśa

candra-vasā

cīra-vāsā

daiva-vaśa-gaḥ

  • under the control of the Personality of Godhead — SB 3.28.38

dhauta-vāsā

dila mukha-vāsa

gandha-vaśa

gaṅgā-vāsa

gṛha-vāsa

haridāsa-vāsā-sthale

  • the place where Haridāsa Ṭhākura was residing — Antya 1.45

kāhāṅ tomāra vāsa

kare vaśa

kṛṣṇa-tīrthe vāsa

  • residence in a place where Kṛṣṇa is situated — Madhya 22.116

kṣetra-vāsa

manyu-vaśa

mathurā-vāsa

māyā-vaśa

miśra-vāsā āilā

mora vaśa

mora vāsa

mukha-vāsa

nija-nija-vāsā

nija-vāsa

nija-vāsā

nija-vāsā āilā

nīlācale vāsa

parama su-vāsa

parāya vāsa-vibhūṣaṇa

  • dresses and decorates the body with various types of ornaments — Antya 5.39

paṭa-vāsa

pāte vāsā

pīta-vāsa

prema-vaśa

prema-vaśa hañā

rasa-vāsa

rasera vaśa

sakhī-praṇayitā-vaśā

śekharera ghare vāsa

sneha-vaśa

sva-karma-vaśa-gām

  • under the influence of the results of fruitive activities — SB 9.19.3

tāṅra prema-vaśa

tat-vaśa-gāḥ

tomāra vaśa

vana-vāsa

vārāṇasī-vāsa

vāsā’

vraje vāsa

vṛndāvane vāsa

Task Runner