Bg. 11.29

यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्-
तवापि वक्त्राणि समृद्धवेगाः ॥२९॥

Text

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

yathā—as; pradīptam—blazing; jvalanam—fire; patangah—moths; visanti—enters; nasaya—destruction; samṛddha—full; vegah—speed; tatha eva—similarly; nasaya—for destruction; visanti—entering; lokah—all people; tava—unto You; api—also; vaktrāṇi—in the mouths; samṛddha-vegah—with full speed. 

Translation

I see all people rushing with full speed into Your mouths as moths dash into a blazing fire. 

Task Runner