Text 12

Text

mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ

Synonyms

maha-viṣṇuḥ—Mahā-Viṣṇu, the resting place of the efficient cause; jagat-karta—the creator of the cosmic world; mayaya—by the illusory energy; yah—who; sṛjati—creates; adah—that universe; tasya—His; avatarah—incarnation; eva—certainly; ayam—this; advaita-acaryah—of the name Advaita Ācārya; isvarah—the Supreme Lord, the resting place of the material cause. 

Translation

Lord Advaita Ācārya is the incarnation of Mahā-Viṣṇu, whose main function is to create the cosmic world through the actions of Māyā. 

Task Runner