Cc. Ādi 13.54-55

Text

śrī-śacī-jagannātha, śrī-mādhava-purī
keśava bhāratī, āra śrī-īśvara purī
advaita ācārya, āra paṇḍita śrīvāsa
ācāryaratna, vidyānidhi, ṭhākura haridāsa

Synonyms

sri-saci-jagannātha—Śrīmatī Śacidevī and Jagannātha Miśra; sri-madhava puri—Śrī Mādhavendra Purī; keśava bhāratī—of the name Keśava Bhāratī; ara—and; sri-īśvara puri—of the name Śrī Īśvara Purī; advaitaācārya—of the name Advaita Ācārya; ara—and; pandita śrīvāsa—of the name Śrīvāsa Paṇḍita; ācārya-ratna—of the name Ācāryaratna; vidyānidhi—of the name Vidyānidhi; ṭhākura haridāsa—of the name Ṭhākura Haridāsa. 

Translation

Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa. 

Task Runner