Cc. Ādi 4.70

Text

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

Synonyms

tayoḥ—of them; api—even; ubhayoḥ—of both (Candrāvalī and Rādhārāṇī); madhye—in the middle; rādhikā—Śrīmatī Rādhārāṇī; sarvathā—in every way; adhika—greater; maha-bhava-svarupa—the form of mahābhāva; iyam—this one; guṇaiḥ—with good qualities; ativarīyasī—the best of all. 

Translation

“Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities.” 

Purport

This text is verse 2 of the Ujjvala-nīlamaṇi of Śrīla Rūpa Gosvāmī. 

Task Runner