Cc. Ādi 5.75

Text

yāṅhāke ta’ kalā kahi, tiṅho mahā-viṣṇu
mahā-puruṣāvatārī teṅho sarva-jiṣṇu

Synonyms

yāṅhāke—unto whom; ta—certainly; kala kahi—I say kalā; tiṅho—He; maha-viṣṇu—Lord Mahā-Viṣṇu; maha-puruṣāvatārī—Mahā-Viṣṇu, the source of other puruṣa incarnations; teṅho—He; sarva-jiṣṇu—all-pervading. 

Translation

I say that this kalā is Mahā-Viṣṇu. He is the Mahā-puruṣa, who is the source of the other puruṣas and who is all-pervading. 

Task Runner