Cc. Antya 11.86

Text

āpane kāśī-miśra āilā prasāda lañā
prabhure bhikṣā karāilā āgraha kariyā

Synonyms

apane—personally; kāśī-misra—Kāśī Miśra; aila—came; prasada lañā—taking prasāda; prabhure—to Śrī Caitanya Mahāprabhu; bhiksa karaila—delivered prasāda to eat; āgraha kariya—with great attention. 

Translation

Therefore Kāśī Miśra personally went there and delivered prasāda to Śrī Caitanya Mahāprabhu with great attention and made Him eat. 

Task Runner