Cc. Antya 14.69

Text

svarūpa-gosāñi tabe ucca kariyā
prabhura kāṇe kṛṣṇa-nāma kahe bhakta-gaṇa lañā

Synonyms

svarupa-gosāñi—Svarūpa Dāmodara Gosāñi; tabe—at that time; ucca kariya—very loudly; prabhura kane—in the ear of Śrī Caitanya Mahāprabhu; krsna-nama—the holy name of Lord Kṛṣṇa; kahe—began to chant; bhakta-gana lañā—with all the other devotees. 

Translation

When they saw this, Svarūpa Dāmodara Gosvāmī and all the other devotees began to chant the holy name of Kṛṣṇa very loudly into Śrī Caitanya Mahāprabhu’s ear. 

Task Runner