Cc. Antya 18.3

Cc. Antya 18.3

Text

ei-mate mahāprabhu nīlācale vaise
rātri-dine kṛṣṇa-vicchedārṇave bhāse

Synonyms

ei-mate—in this way; mahāprabhu—Śrī Caitanya Mahāprabhu; nīlācale—at Jagannātha Purī; vaise—resides; rātri-dine—night and day; krsna-viccheda—of separation from Kṛṣṇa; arṇave—in the ocean; bhāse—floats. 

Translation

While thus living at Jagannātha Purī, Śrī Caitanya Mahāprabhu floated all day and night in an ocean of separation from Kṛṣṇa. 

Task Runner