Cc. Antya 19.54

Text

tabe svarūpa-rāma-rāya, kari’ nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta, prabhura phirāilā cita,
prabhura kichu sthira haila mana

Synonyms

tabe—thereafter; svarupa-rama-raya—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari nānā upāya—devising many means; mahāprabhura—Śrī Caitanya Mahāprabhu; kare āśvāsana—pacify; gāyena—they sang; saṅgama-gita—meeting songs; prabhura—of Śrī Caitanya Mahāprabhu; phiraila cita—transformed the heart; prabhura—of Śrī Caitanya Mahāprabhu; kichu—somewhat; sthira—peaceful; haila—became; mana—the mind. 

Translation

Svarūpa Dāmodara and Rāmānanda Rāya then devised various means to pacify the Lord. They sang songs of meeting that transformed His heart and made His mind peaceful. 

Task Runner