Cc. Antya 19.68

Text

prabhu-pāda-tale śaṅkara karena śayana
prabhu tāṅra upara karena pāda-prasāraṇa

Synonyms

prabhu-pada-tale—at the lotus feet of Śrī Caitanya Mahāprabhu; sankara—Śaṅkara; karena sayana—lies down; prabhu—Śrī Caitanya Mahāprabhu; tanra—of him; upara—on the body; karena—does; pada-prasarana—extending His legs. 

Translation

Thus Śaṅkara Paṇḍita lay at the feet of Śrī Caitanya Mahāprabhu, and the Lord placed His legs upon Śaṅkara’s body. 

Task Runner