Cc. Antya 20.142-143

Text

śrī-rādhā-saha ‘śrī-madana-mohana’
śrī-rādhā-saha ‘śrī-govinda’-caraṇa

śrī-rādhā-saha śrīla ‘śrī-gopīnātha’
ei tina ṭhākura haya ‘gauḍiyāra nātha’

Synonyms

sri-radha-saha—with Śrīmatī Rādhārāṇī; sri-madana-mohana—the Deity Madana-mohanajī; sri-radha-saha—with Śrīmatī Rādhārāṇī; sri-govinda-carana—the lotus feet of Śrī Govindajī; sri-radha-saha—with Śrīmatī Rādhārāṇī; śrīla sri-gopīnātha—the all-beautiful and opulent Gopīnāthajī; ei tina—all these three; ṭhākura—Deities; haya—are; gaudiyara nātha—worshipable by all the Gauḍīya Vaiṣṇavas. 

Translation

The Vṛndāvana Deities of Madana-mohana with Śrīmatī Rādhārāṇī, Govinda with Śrīmatī Rādhārāṇī, and Gopīnātha with Śrīmatī Rādhārāṇī are the life and soul of the Gauḍīya Vaiṣṇavas. 

Task Runner