Cc. Antya 6.263

Cc. Antya 6.263

Text

ācāryo yadunandanaḥ sumadhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām

Synonyms

acaryah yadunandanaḥ—Yadunandana Ācārya; su-madhurah—very well behaved; sri-vasudeva-priyah—very dear to Śrī Vāsudeva Datta Ṭhākura; tat-sisyah—his disciple; raghunāthaḥ—Raghunātha dāsa; iti—thus; adhiguṇaḥ—so qualified; prāṇa-adhikah—more dear than life; ma-drsam—of all the devotees of Śrī Caitanya Mahāprabhu like me; sri-caitanya-krpa—by the mercy of Śrī Caitanya Mahāprabhu; atireka—excess; satata-snigdhah—always pleasing; svarupa-anugah—following in the footsteps of Svarūpa Dāmodara; vairāgya—of renunciation; eka-nidhiḥ—the ocean; na—not; kasya—by whom; viditaḥ—known; nīlācale—at Jagannātha Purī; tiṣṭhatām—of those who were staying. 

Translation

“Raghunātha dāsa is a disciple of Yadunandana Ācārya, who is very gentle and is extremely dear to Vāsudeva Datta, a resident of Kāñcanapallī. Because of Raghunātha dāsa’s transcendental qualities, he is always more dear than life for all of us devotees of Śrī Caitanya Mahāprabhu. Since he has been favored by the abundant mercy of Śrī Caitanya Mahāprabhu, he is always pleasing. Vividly providing a superior example for the renounced order, this very dear follower of Svarūpa Dāmodara Gosvāmī is the ocean of renunciation. Who among the residents of Nīlācala [Jagannātha Purī] does not know him very well? 

Purport

This verse is from Śrī Caitanya-candrodaya-nāṭaka (10.3) of Kavi-karṇapūra. 

Task Runner