Cc. Antya 6.77

Text

sakala-lokera ciḍā pūrṇa yabe ha-ila
dhyāne tabe prabhu mahāprabhure ānila

Synonyms

sakala-lokera—of everyone; cida—chipped rice; purna—full; yabe—when; ha-ila—was; dhyāne—in meditation; tabe—at that time; prabhu—Lord Nityānanda Prabhu; mahāprabhure anila—brought Śrī Caitanya Mahāprabhu. 

Translation

When chipped rice had been served to everyone, Lord Nityānanda Prabhu, in meditation, brought Śrī Caitanya Mahāprabhu. 

Task Runner