Cc. Antya 7.132

Text

śrīdhara-svāmī nindi’ nija-ṭīkā kara!
śrīdhara-svāmī nāhi māna’,—eta ‘garva’ dhara!

Synonyms

śrīdhara-svami—a great commentator on Śrīmad-Bhāgavatam; nindi—blaspheming; nija-ṭīkā—your own commentary; kara—you make; śrīdhara-svami—Śrīdhara Svāmī; nahi mana—you do not accept; eta—this; garva—pride; dhara—you bear. 

Translation

“You have dared criticize Śrīdhara Svāmī, and you have begun your own commentary on Śrīmad-Bhāgavatam, not accepting his authority. That is your false pride. 

Task Runner