Cc. Antya 9.116

Text

ethā kāśī-miśra āsi’ prabhura caraṇe
rājāra caritra saba kailā nivedane

Synonyms

etha—here; kāśī-misra—Kāśī Miśra; asi—coming; prabhura—of Śrī Caitanya Mahāprabhu; carane—to the feet; rājāra—of the King; caritra saba—all the behavior; kaila nivedane—informed. 

Translation

Kāśī Miśra went to Śrī Caitanya Mahāprabhu and informed Him in detail of all the King’s intentions. 

Task Runner