Cc. Antya 9.84

Text

“deva, śuna āra eka aparūpa vāt!
mahāprabhu kṣetra chāḍi’ yābena ālālanātha!”

Synonyms

deva—my dear King; suna—hear; ara—another; eka—one; aparūpa—uncommon; vat—news; mahāprabhu—Śrī Caitanya Mahāprabhu; kṣetra chadi—leaving Jagannātha Purī; yābena—will go; ālālanātha—to Ālālanātha. 

Translation

“My dear King,” he said, “please hear one uncommon item of news. Śrī Caitanya Mahāprabhu wants to leave Jagannātha Purī and go to Ālālanātha.” 

Task Runner