Cc. Madhya 1.124

Text

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā

Synonyms

nityānanda—Lord Nityānanda Prabhu; sarvabhauma—Sārvabhauma Bhaṭṭācārya; āgraha karina—showing great eagerness; nīlācale—to Jagannātha Purī; aila—returned; mahāprabhuke—Śrī Caitanya Mahāprabhu; la-iñā—taking. 

Translation

When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī. 

Task Runner