Cc. Madhya 1.19

Text

tāra madhye chaya vatsara—gamanāgamana
nīlācala-gauḍa-setubandha-vṛndāvana

Synonyms

tara madhye—within that period; chayavatsara—for six years; gamana-āgamana—going and coming; nīlācala—from Jagannātha Purī; gauḍa—to Bengal; setubandha—and from Cape Comorin; vrndavana—to Vṛndāvana-dhāma. 

Translation

For six years of the last twenty-four, Śrī Caitanya Mahāprabhu traveled all over India from Jagannātha Purī to Bengal and from Cape Comorin to Vṛndāvana. 

Task Runner