Cc. Madhya 1.254

Text

kṣetra-vāsī rāmānanda rāya prabhṛti
prabhu-saṅge ei saba kaila nitya-sthiti

Synonyms

kṣetra-vasi—residents of Jagannātha Purī; rāmānanda raya—of the name Rāmānanda Rāya; prabhṛti—and others; prabhu-saṅge—with the Lord; eisaba—all of them; kaila—did; nitya-sthiti—permanently living. 

Translation

Śrīla Rāmānanda Rāya and other devotees who were residents of Jagannātha Purī also remained permanently with the Lord. 

Task Runner