Cc. Madhya 10.35

Text

sukhī hailā dekhi’ prabhu vāsāra saṁsthāna
yei vāsāya haya prabhura sarva-samādhāna

Synonyms

sukhi haila—became very happy; dekhi—by seeing; prabhu—Śrī Caitanya Mahāprabhu; vāsāra—of the residential quarters; saṁsthāna—situation; yei vāsāya—at which place; haya—there is; prabhura—of Śrī Caitanya Mahāprabhu; sarva-samadhana—fulfillment of all necessities. 

Translation

Śrī Caitanya Mahāprabhu was very happy to see His residential quarters, in which all His necessities were taken care of. 

Task Runner