Cc. Madhya 16.210

Text

‘śāntipurācārya’-gṛhe aiche āilā
śacī-mātā mili’ tāṅra duḥkha khaṇḍāilā

Synonyms

śāntipura-ācārya—of Advaita Ācārya; gṛhe—to the house; aiche—similarly; aila—went; saci-mata—mother Śacī; mili—meeting; tanra—her; duhkha—unhappiness; khandaila—pacified. 

Translation

After leaving Kuliyā, Śrī Caitanya Mahāprabhu visited the house of Advaita Ācārya at Śāntipura. It was there that the Lord’s mother, Śacīmātā, met Him and was thus relieved of her great unhappiness. 

Task Runner