Cc. Madhya 16.225

Text

tāṅra pitā sadā kare ācārya-sevana
ataeva ācārya tāṅre hailā parasanna

Synonyms

tanra pita—his father; sada—always; kare—performs; ācārya-sevana—worship of Advaita Ācārya; ataeva ācārya—therefore Advaita Ācārya; tāṅre—upon him; haila parasanna—became pleased. 

Translation

Raghunātha dāsa’s father, Govardhana, always rendered much service to Advaita Ācārya. Consequently Advaita Ācārya was very pleased with the family. 

Task Runner