Cc. Madhya 17.29

Text

prabhu kahe,—kaha ‘kṛṣṇa’, vyāghra uṭhila
‘kṛṣṇa’ ‘kṛṣṇa’ kahi’ vyāghra nācite lāgila

Synonyms

prabhu kahe—Śrī Caitanya Mahāprabhu said; kaha krsna—please chant Hare Kṛṣṇa; vyāghra uthila—the tiger got up; krsna krsna kahi—chanting the holy name of Kṛṣṇa; vyāghra—the tiger; nācite—to dance; lagila—began. 

Translation

The Lord said, “Chant the holy name of Kṛṣṇa!” The tiger immediately got up and began to dance and chant, “Kṛṣṇa! Kṛṣṇa!” 

Task Runner