Cc. Madhya 19.254

Text

mahāprabhu āilā śuni’ śiṣṭa śiṣṭa jana
brāhmaṇa, kṣatriya āsi’ karena daraśana

Synonyms

mahāprabhu aila—Śrī Caitanya Mahāprabhu has arrived; suni—hearing; śiṣṭa śiṣṭa jana—all respectable persons; brahmana—belonging to the brāhmaṇa community; kṣatriya—belonging to the kṣatriya community; asi—coming; karena daraśana—see. 

Translation

Hearing that Śrī Caitanya Mahāprabhu had come, all the respectable members of the brāhmaṇa and kṣatriya communities came to see Him. 

Task Runner