Cc. Madhya 25.255

Text

ṣoḍaśe-vṛndāvana-yātrā gauḍa-deśa-pathe
punaḥ nīlācale āilā, nāṭaśālā haite

Synonyms

ṣoḍaśe—in the Sixteenth Chapter; vrndavana-yatra—departure for visiting Vṛndāvana; gauḍa-deśa-pathe—on the way through the province of Bengal; punaḥ—again; nīlācale aila—came back to Jagannātha Purī; nāṭaśālā haite—from Kānāi Nāṭaśālā. 

Translation

In the Sixteenth Chapter Śrī Caitanya Mahāprabhu departed for Vṛndāvana and journeyed through Bengal. He later returned to Jagannātha Purī from Kānāi Nāṭaśālā. 

Task Runner