Cc. Madhya 6.114

Text

gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa

Synonyms

gosanira sthane—to the place where Śrī Caitanya Mahāprabhu was staying; ācārya—Gopīnātha Ācārya; kaila—did; āgamana—coming; bhaṭṭācāryera nāme—on behalf of Sārvabhauma Bhaṭṭācārya; tāṅre—unto Him; kaila—made; nimantraṇa—invitation. 

Translation

According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya’s behalf. 

Task Runner