Text 193

Text

bhaṭṭācāryera prārthanāte prabhu vyākhyā kaila
tāṅra nava artha-madhye eka nā chuṅila

Synonyms

bhaṭṭācāryera—of Sārvabhauma Bhaṭṭācārya; prārthanāte—on the request; prabhu—Lord Śrī Caitanya Mahāprabhu; vyākhyā—explanation; kaila—made; tanra—his; nava artha—of the nine different types of explanations; madhye—in the midst; eka—one; na—not; chunila—touched. 

Translation

Upon the request of Sārvabhauma Bhaṭṭācārya, Lord Caitanya Mahāprabhu began to explain the verse, without touching upon the nine explanations given by the Bhaṭṭācārya. 

Task Runner