Text 99

Text

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

yathā—just as; radha—Śrīmatī Rādhārāṇī; priya—very dear; viṣṇoḥ—to Lord Kṛṣṇa; tasyāḥ—Her; kuṇḍam—bathing place; priyam—very dear; tatha—so also; sarva-gopīṣu—among all the gopīs; sa—She; eva—certainly; eka—alone; viṣṇoḥ—of Lord Kṛṣṇa; atyanta-vallabha—very dear. 

Translation

“ ‘Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place known [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.' 

Purport

This verse is from the Padma Purāṇa and is included in the Laghu-bhāgavatāmṛta (2.1.45), by Śrīla Rūpa Gosvāmī. It also appears in Ādi-līlā, Chapter Four, verse 215, and again in Madhya-līlā, Chapter Eighteen, verse 8. 

Task Runner