Text 44

आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।
ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥

Text

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca

Synonyms

ayatim—Āyati; niyatim—Niyati; ca eva—also; sute—daughters; meruḥ—the sage Meru; tayoḥ—unto those two; adat—gave in marriage; tābhyām—out of them; tayoḥ—both of them; abhavatām—appeared; mṛkaṇḍaḥ—Mṛkaṇḍa; pranah—Prāṇa; eva—certainly; ca—and. 

Translation

The sage Meru had two daughters, named Āyati and Niyati, whom he gave in charity to Dhātā and Vidhātā. Āyati and Niyati gave birth to two sons, Mṛkaṇḍa and Prāṇa. 

Task Runner