SB 5.2.19

Text

tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat.

Synonyms

tasyām—in her; u ha va—certainly; atma-jān—sons; saḥ—he; raja-varah—the best of kings; āgnīdhraḥ—Āgnīdhra; nabhi—Nābhi; kimpurusa—Kiṁpuruṣa; hari-varsa—Harivarṣa; ilāvṛta—Ilāvṛta; ramyaka—Ramyaka; hiraṇmaya—Hiraṇmaya; kuru—Kuru; bhadrāśva—Bhadrāśva; ketu-mala—Ketumāla; saṁjñān—named; nava—nine; putrān—sons; ajanayat—begot. 

Translation

In the womb of Pūrvacitti, Mahārāja Āgnīdhra, the best of kings, begot nine sons, named Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla. 

Task Runner