Text 19-24

Text

tasyāsan sarvato yānair
yūthānāṁ patayo ‘surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ

dvimūrdhā kālanābho ‘tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ

hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ

ariṣṭo ‘riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ

alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ

siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam

Synonyms

tasya—of him (Mahārāja Bali); asan—situated; sarvataḥ—all around; yānaiḥ—by different vehicles; yūthānām—of the soldiers; patayaḥ—the commanders; asurah—demons; namuciḥ—Namuci; śambaraḥ—Śambara; bāṇaḥ—Bāṇa; vipracittiḥ—Vipracitti; ayomukhaḥ—Ayomukha; dvimūrdhā—Dvimūrdhā; kālanābhaḥ—Kālanābha; atha—also; prahetiḥ—Praheti; hetiḥ—Heti; ilvalaḥ—Ilvala; śakuniḥ—Śakuni; bhūtasantāpaḥ—Bhūtasantāpa; vajra-damstrah—Vajradaṁṣṭra; virocanaḥ—Virocana; hayagrīvaḥ—Hayagrīva; śaṅkuśirāḥ—Śaṅkuśirā; kapilaḥ—Kapila; megha-dundubhiḥ—Meghadundubhi; tarakah—Tāraka; cakradṛk—Cakradṛk; sumbhah—Śumbha; niśumbhaḥ—Niśumbha; jambhaḥ—Jambha; utkalaḥ—Utkala; ariṣṭaḥ—Ariṣṭa; ariṣṭanemiḥ—Ariṣṭanemi; ca—and; mayah ca—and Maya; tripurādhipaḥ—Tripurādhipa; anye—others; pauloma-kāleyāḥ—the sons of Puloma and the Kāleyas; nivātakavaca-ādayaḥ—Nivātakavaca and other demons; alabdha-bhagah—all unable to take a share; somasya—of the nectar; kevalam—merely; kleśa-bhāginaḥ—the demons took a share of the labor; sarve—all of them; ete—the demons; raṇa-mukhe—in the front of the battle; bahuśaḥ—by excessive strength; nirjita-amarah—being very troublesome to the demigods; siṁha-nadan—vibrations like those of lions; vimuñcantaḥ—uttering; śaṅkhān—conchshells; dadhmuḥ—blew; maha-ravān—making a tumultuous sound; dṛṣṭvā—after seeing; sapatnān—their rivals; utsiktān—ferocious; balabhit—(Lord Indra) being afraid of the strength; kupitah—having become angry; bhṛśam—extremely. 

Translation

Surrounding Mahārāja Bali on all sides were the commanders and captains of the demons, sitting on their respective chariots. Among them were the following demons: Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, the sons of Puloma, the Kāleyas and Nivātakavaca. All of these demons had been deprived of their share of the nectar and had shared merely in the labor of churning the ocean. Now, they fought against the demigods, and to encourage their armies, they made a tumultuous sound like the roaring of lions and blew loudly on conchshells. Balabhit, Lord Indra, upon seeing this situation of his ferocious rivals, became extremely angry. 

Task Runner