SB 9.12.12

Text

bhavitā marudevo ‘tha
sunakṣatro ‘tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

Synonyms

bhavita—will be born; marudevaḥ—Marudeva; atha—thereafter; sunakṣatraḥ—Sunakṣatra; atha—thereafter; puṣkaraḥ—Puṣkara, a son of Sunakṣatra; tasya—of Puṣkara; antarikṣaḥ—Antarikṣa; tat-putrah—his son; sutapāḥ—Sutapā; tat—from him; amitrajit—a son named Amitrajit. 

Translation

Thereafter, from Supratīka will come Marudeva; from Marudeva, Sunakṣatra; from Sunakṣatra, Puṣkara; and from Puṣkara, Antarikṣa. The son of Antarikṣa will be Sutapā, and his son will be Amitrajit. 

Task Runner