SB 9.13.23

Text

ariṣṭanemis tasyāpi
śrutāyus tat supārśvakaḥ
tataś citraratho yasya
kṣemādhir mithilādhipaḥ

Synonyms

ariṣṭanemiḥ—Ariṣṭanemi; tasya api—of Purujit also; śrutāyuḥ—a son named Śrutāyu; tat—and from him; supārśvakaḥ—Supārśvaka; tatah—from Supārśvaka; citrarathaḥ—Citraratha; yasya—of whom (Citraratha); kṣemādhiḥ—Kṣemādhi; mithilā-adhipah—became the king of Mithilā. 

Translation

The son of Purujit was Ariṣṭanemi, and his son was Śrutāyu. Śrutāyu begot a son named Supārśvaka, and Supārśvaka begot Citraratha. The son of Citraratha was Kṣemādhi, who became the king of Mithilā. 

Task Runner