Text 18

Text

vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām

Synonyms

vasoḥ—of Vasu; pratīkaḥ—named Pratīka; tat-putrah—his son; oghavān—named Oghavān; oghavat-pita—who was the father of Oghavān; kanya—his daughter; ca—also; oghavatī—Oghavatī; nama—by the name; sudarśanaḥ—Sudarśana; uvāha—married; tam—that daughter (Oghavatī). 

Translation

The son of Vasu was Pratīka, whose son was Oghavān. Oghavān’s son was also known as Oghavān, and his daughter was Oghavatī. Sudarśana married that daughter. 

Task Runner