Text 23

Text

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

Synonyms

tat-sutah—the son of Jayadratha; viśadaḥ—Viśada; tasya—the son of Viśada; syenajit—Syenajit; samajāyata—was born; rucirāśvaḥ—Rucirāśva; dṛḍhahanuḥ—Dṛḍhahanu; kasyah—Kāśya; vatsah—Vatsa; ca—also; tat-sutah—sons of Syenajit. 

Translation

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa. 

Task Runner