Text 6-8

Text

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ‘ndhakaḥ

sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca

ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho

Synonyms

puruhotraḥ—Puruhotra; tu—indeed; anoh—of Anu; putrah—the son; tasya—of him (Puruhotra); ayuh—Ayu; satvatah—Sātvata; tatah—from him (Ayu); bhajamānaḥ—Bhajamāna; bhajiḥ—Bhaji; divyah—Divya; vṛṣṇiḥ—Vṛṣṇi; devāvṛdhaḥ—Devāvṛdha; andhakaḥ—Andhaka; sātvatasya—of Sātvata; sutah—son s; sapta—seven; mahābhojaḥ ca—as well as Mahābhoja; marisa—O great King; bhajamānasya—of Bhajamāna; nimlociḥ—Nimloci; kiṅkaṇaḥ—Kiṅkaṇa; dhṛṣṭiḥ—Dhṛṣṭi; eva—indeed; ca—also; ekasyām—born from one wife; atmajah—sons; patnyām—by a wife; anyasyām—another; ca—also; trayaḥ—three; sutah—sons; satajit—Śatājit; ca—also; sahasrajit—Sahasrājit; ayutājit—Ayutājit; iti—thus; prabho—O King. 

Translation

The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons—Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons—Śatājit, Sahasrājit and Ayutājit. 

Task Runner