Text 1

Text

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ‘bhūt
tat-putras tu rathītaraḥ

Synonyms

sri-sukah uvāca—Śrī Śukadeva Gosvāmī said; virūpaḥ—by the name Virūpa; ketumān—by the name Ketumān; śambhuḥ—by the name Śambhu; ambarīṣa—of Ambarīṣa Mahārāja; sutah trayaḥ—the three sons; virūpāt—from Virūpa; pṛṣadaśvaḥ—of the name Pṛṣadaśva; abhūt—there was; tat-putrah—his son; tu—and; rathītaraḥ—of the name Rathītara. 

Translation

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara. 

Task Runner