asanah

aśanaḥ

āsanaḥ

ananta-āsanaḥ

  • He whose seat is Ananta Śeṣa — SB 3.32.4

ātta-śara-asanāḥ

avivikta-āsanaḥ

garuḍa-āsanaḥ

  • sitting on the back of Garuḍa — SB 8.4.13

jita-āsanaḥ

  • controlled sitting posture — SB 2.1.23
  • one who has controlled the sitting posture — SB 1.13.54

kalpita-āsanaḥ

  • having prepared a sitting place — SB 4.8.43

kamala-āsanaḥ

mita-aśanaḥ

piśita-aśanāḥ

  • who are all habituated to eating flesh — SB 4.18.21

salila-āśanaḥ

vāhana-āsanaḥ

  • the carriers such as the horses and elephants are the game board — SB 6.12.17

vijita-āsanaḥ

  • controlling the sitting postures — SB 3.28.8

vivikta-āsanaḥ

Task Runner