bhagavata

bhagavatā

bhāgavata

bhagavatā ādiṣṭaḥ

  • being ordered by the Supreme Personality of Godhead — SB 9.5.1

bhāgavata dhanya

bhāgavata jāni

  • we can understand Śrīmad-BhāgavatamAntya 7.133

bhāgavata paḍa

bhāgavata paḍilā

bhāgavata paḍite

bhāgavata śune

bhagavatā uditaḥ

  • given by the Supreme Personality of Godhead — SB 7.7.29
  • spoken by Vyāsadeva, an incarnation of the Supreme Personality of Godhead — Madhya 25.143-144

bhagavatā uditam

  • propounded by the Lord Himself — SB 1.5.30

bhāgavata vicāra

bhāgavata-ācārya

bhāgavata-ādi

bhāgavata-amṛte

bhāgavata-aṅghri-reṇum

  • the dust of the feet of a pure devotee — SB 2.3.23

bhāgavata-ārambhe

bhāgavata-artha

bhāgavata-buddhye

  • accepting him as a great devotee — Antya 7.5

bhāgavata-dāsa

bhāgavata-dharma-darśanāḥ

  • authorized preachers of Śrīmad-BhāgavatamSB 5.4.11-12

bhāgavata-mukhyasya

bhāgavata-paṭhana

bhāgavata-pradhānaḥ

  • the most elevated devotee — Madhya 25.128
  • Śukadeva Gosvāmī, the chief among the pure devotees — SB 10.1.14

bhāgavata-sandarbha

  • the Bhāgavata-sandarbha, which is also known as Ṣaṭ-sandarbhaAntya 4.229

bhāgavata-sandarbha-granthera

  • of the book called Bhāgavata-sandarbhaĀdi 3.80

bhāgavata-śāstra

bhāgavata-siddhānta

  • the conclusions of Śrīmad-BhāgavatamMadhya 19.115
  • the conclusive statements about devotional service mentioned in Śrīmad-BhāgavatamMadhya 23.115

bhāgavata-siddhāntera

  • of conclusive information about the Supreme Personality of Godhead and His service — Antya 4.229

bhāgavata-śloka

bhāgavata-śravaṇa

bhāgavata-uttama

bhāgavata-uttama-uttama

  • O great saintly person, greatest of all devotees (Śaunaka) — SB 10.12.44

bhāgavata-uttamaḥ

bhāgavata-uttamam

  • the first-class devotee of the Lord — SB 1.4.9

bhāgavata-vātsalyatayā

  • because of His being very affectionate to His devotee — SB 5.3.2

bhāgavata-vyākhyāna

  • an explanation of Śrīmad-BhāgavatamAntya 7.136

dui bhāgavata

kṛṣṇa-tulya bhāgavata

  • Śrīmad-Bhāgavatam is identical with Kṛṣṇa — Madhya 24.318

mahā-bhāgavata

mahā-bhāgavata yei

  • one who is a highly elevated devotee — Antya 2.96

mahā-bhāgavata-pradhāna

mahā-bhāgavata-uttama

śrī-bhāgavata

śrī-bhāgavata-raktānām

  • who are interested in understanding the transcendental meaning of Śrīmad-BhāgavatamMadhya 23.95-98

śrī-bhāgavata-sandarbha-nāma

śrī-bhāgavata-śāstra

  • Śrīmad-Bhāgavatam, the Vedic scripture — Antya 5.44
  • the revealed scripture Śrīmad-BhāgavatamMadhya 13.67

śrī-bhāgavata-śravaṇa

  • regularly hearing the recitation of Śrīmad-BhāgavatamMadhya 24.339

śrī-bhāgavata-tattva-rasa

  • the truth and transcendental taste of Śrīmad-BhāgavatamMadhya 25.266

śrīmad-bhāgavata

śrīmad-bhāgavata-abhidhaḥ

Task Runner