ka

kā api

kā iyam

kā kathā

kā strī

kā stry aṅga te ślokera

  • of the verse beginning with the words kā stry aṅga teAntya 20.132

ka-bandhaḥ

ka-i-avarahi-am

  • without any cheating propensity, without any motive concerning the four principles of material existence (namely, religiosity, economic development, sense gratification and liberation) — Madhya 2.42

kā-kathā

kā-sane

anyera kā kathā

ihāra kā kathā

kṣatiḥ iyam iha kā

Task Runner